The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


bāhyodyānasthitaharaśiraścandrikādhautaharmyā
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या

bāhya
[bāhya]{ iic.}
1.1
{ Compound }
udyāna
[udyāna]{ iic.}
2.1
{ Compound }
sthita
[sthita { pp. }[sthā_1]]{ iic.}
3.1
{ Compound }
hara
[hara]{ iic.}
4.1
{ Compound }
śiraḥ
[śiras]{ iic.}
5.1
{ Compound }
candrikā
[candrikā]{ iic.}
6.1
{ Compound }
dhauta
[dhauta { pp. }[dhāv_2]]{ iic.}
7.1
{ Compound }
harmyā
[harmya]{ f. sg. nom.}
8.1
{ Subject [F] }


बाह्य उद्यान स्थित हर शिरः चन्द्रिका धौत हर्म्या

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria